A 981-14 Pīṭhāvatārastuti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/14
Title: Pīṭhāvatārastuti
Dimensions: 21.3 x 7.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1639
Remarks: B 539/21
Reel No. A 981-14
Inventory No.: 53377
Reel No.: A 981/14
Title Pīṭhāvatārastuti
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali loose paper
State complete
Size 21.3 x 7.5 cm
Folios 8
Lines per Folio 6–7
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1639
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
❖ oṃ namaḥ ścaṇḍikāyai ||
brahmāṇī brahmasāvitrī brahmatattvanivedīnī
catubhujaṃ catuvaktraṃ caturvvedaparāyanī |
haṃsayuktavimānasthā saumyarūpī pitāmahī ||
pustakaṃ jāpyamālāñ ca va varadābhayapāṇinī |
pitapuṣparatā devī pītāṅgī pītavāsanī
pītopahārasaṃtuṣṭā pītagandhānulepinī |
udumbalatalāvasthā prayagakṣatravāsi || 1 || (fol. 1r1–6)
End
ekakālaṃ dvikālam vā trikāla yaḥ paṭhen naraḥ |
śatam āvarttayet sopi prāpno śubham uttamaṃ ||
nāśayecchā kavintāni nāśaye vighnadevatā |
nāśayet kalahān rogān nāśaye duḥkhaduddharaṃ ||
nāśaye bhayadāridraṃ nāśayendriyusantatiṃ
nāśayet saviṣughoraṃ nāśayed abhicārakaṃ |
nāśaye loka dvaināśayed agnivaṃśāṇi nāśayed rājakrodhakaṃ 1
tāye haviṣvāṅgaka ghāraṃ nāsadabhicārakaṃ
ṣānīśayet sarvvapātakaṃ ||
āyur ārogyam aiśvaryyai dhanadhānyavivarddhanaṃ |
dharmārthakāmamokṣāṇāṃ yaśasaubhāgyasādhanaṃ ||
riddhisiddhiśrayā lakṣmī vidyājñāna sutānvitaḥ |
buddhiprajñāsumitrañ ca barddhante ca dine dine ||
nākāle maraṇan tasya utpātaṃ nāśayet ma |
sarvvalokaiḥ prasaṃsanti dīrghāyur api labhyate || (fol. 8r2–8v6)
Colophon
iti pīṭhāvatārastutiḥ samāptaḥ || 65 || || (fol. 8v6)
Microfilm Details
Reel No. A 981/14
Date of Filming 05-03-1985
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks = B 539/21
Catalogued by RT
Date 15-11-2007
Bibliography